सुबन्तावली क्षत्रिययुवन्

Roma

पुमान्एकद्विबहु
प्रथमाक्षत्रिययुवा क्षत्रिययुवाणौ क्षत्रिययुवाणः
सम्बोधनम्क्षत्रिययुवन् क्षत्रिययुवाणौ क्षत्रिययुवाणः
द्वितीयाक्षत्रिययुवाणम् क्षत्रिययुवाणौ क्षत्रिययुव्णः
तृतीयाक्षत्रिययुव्णा क्षत्रिययुवभ्याम् क्षत्रिययुवभिः
चतुर्थीक्षत्रिययुव्णे क्षत्रिययुवभ्याम् क्षत्रिययुवभ्यः
पञ्चमीक्षत्रिययुव्णः क्षत्रिययुवभ्याम् क्षत्रिययुवभ्यः
षष्ठीक्षत्रिययुव्णः क्षत्रिययुव्णोः क्षत्रिययुव्णाम्
सप्तमीक्षत्रिययुव्णि क्षत्रिययुवणि क्षत्रिययुव्णोः क्षत्रिययुवसु

समास क्षत्रिययुव

अव्यय ॰क्षत्रिययुवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria