Declension table of kṣatradharma

Deva

NeuterSingularDualPlural
Nominativekṣatradharmam kṣatradharme kṣatradharmāṇi
Vocativekṣatradharma kṣatradharme kṣatradharmāṇi
Accusativekṣatradharmam kṣatradharme kṣatradharmāṇi
Instrumentalkṣatradharmeṇa kṣatradharmābhyām kṣatradharmaiḥ
Dativekṣatradharmāya kṣatradharmābhyām kṣatradharmebhyaḥ
Ablativekṣatradharmāt kṣatradharmābhyām kṣatradharmebhyaḥ
Genitivekṣatradharmasya kṣatradharmayoḥ kṣatradharmāṇām
Locativekṣatradharme kṣatradharmayoḥ kṣatradharmeṣu

Compound kṣatradharma -

Adverb -kṣatradharmam -kṣatradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria