Declension table of kṣatradharma

Deva

MasculineSingularDualPlural
Nominativekṣatradharmaḥ kṣatradharmau kṣatradharmāḥ
Vocativekṣatradharma kṣatradharmau kṣatradharmāḥ
Accusativekṣatradharmam kṣatradharmau kṣatradharmān
Instrumentalkṣatradharmeṇa kṣatradharmābhyām kṣatradharmaiḥ kṣatradharmebhiḥ
Dativekṣatradharmāya kṣatradharmābhyām kṣatradharmebhyaḥ
Ablativekṣatradharmāt kṣatradharmābhyām kṣatradharmebhyaḥ
Genitivekṣatradharmasya kṣatradharmayoḥ kṣatradharmāṇām
Locativekṣatradharme kṣatradharmayoḥ kṣatradharmeṣu

Compound kṣatradharma -

Adverb -kṣatradharmam -kṣatradharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria