Declension table of kṣati

Deva

FeminineSingularDualPlural
Nominativekṣatiḥ kṣatī kṣatayaḥ
Vocativekṣate kṣatī kṣatayaḥ
Accusativekṣatim kṣatī kṣatīḥ
Instrumentalkṣatyā kṣatibhyām kṣatibhiḥ
Dativekṣatyai kṣataye kṣatibhyām kṣatibhyaḥ
Ablativekṣatyāḥ kṣateḥ kṣatibhyām kṣatibhyaḥ
Genitivekṣatyāḥ kṣateḥ kṣatyoḥ kṣatīnām
Locativekṣatyām kṣatau kṣatyoḥ kṣatiṣu

Compound kṣati -

Adverb -kṣati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria