Declension table of ?kṣatavat

Deva

MasculineSingularDualPlural
Nominativekṣatavān kṣatavantau kṣatavantaḥ
Vocativekṣatavan kṣatavantau kṣatavantaḥ
Accusativekṣatavantam kṣatavantau kṣatavataḥ
Instrumentalkṣatavatā kṣatavadbhyām kṣatavadbhiḥ
Dativekṣatavate kṣatavadbhyām kṣatavadbhyaḥ
Ablativekṣatavataḥ kṣatavadbhyām kṣatavadbhyaḥ
Genitivekṣatavataḥ kṣatavatoḥ kṣatavatām
Locativekṣatavati kṣatavatoḥ kṣatavatsu

Compound kṣatavat -

Adverb -kṣatavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria