सुबन्तावली ?क्षतवत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षतवान् क्षतवन्तौ क्षतवन्तः
सम्बोधनम्क्षतवन् क्षतवन्तौ क्षतवन्तः
द्वितीयाक्षतवन्तम् क्षतवन्तौ क्षतवतः
तृतीयाक्षतवता क्षतवद्भ्याम् क्षतवद्भिः
चतुर्थीक्षतवते क्षतवद्भ्याम् क्षतवद्भ्यः
पञ्चमीक्षतवतः क्षतवद्भ्याम् क्षतवद्भ्यः
षष्ठीक्षतवतः क्षतवतोः क्षतवताम्
सप्तमीक्षतवति क्षतवतोः क्षतवत्सु

समास क्षतवत्

अव्यय ॰क्षतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria