Declension table of kṣata

Deva

NeuterSingularDualPlural
Nominativekṣatam kṣate kṣatāni
Vocativekṣata kṣate kṣatāni
Accusativekṣatam kṣate kṣatāni
Instrumentalkṣatena kṣatābhyām kṣataiḥ
Dativekṣatāya kṣatābhyām kṣatebhyaḥ
Ablativekṣatāt kṣatābhyām kṣatebhyaḥ
Genitivekṣatasya kṣatayoḥ kṣatānām
Locativekṣate kṣatayoḥ kṣateṣu

Compound kṣata -

Adverb -kṣatam -kṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria