Declension table of kṣaraṇa

Deva

NeuterSingularDualPlural
Nominativekṣaraṇam kṣaraṇe kṣaraṇāni
Vocativekṣaraṇa kṣaraṇe kṣaraṇāni
Accusativekṣaraṇam kṣaraṇe kṣaraṇāni
Instrumentalkṣaraṇena kṣaraṇābhyām kṣaraṇaiḥ
Dativekṣaraṇāya kṣaraṇābhyām kṣaraṇebhyaḥ
Ablativekṣaraṇāt kṣaraṇābhyām kṣaraṇebhyaḥ
Genitivekṣaraṇasya kṣaraṇayoḥ kṣaraṇānām
Locativekṣaraṇe kṣaraṇayoḥ kṣaraṇeṣu

Compound kṣaraṇa -

Adverb -kṣaraṇam -kṣaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria