Declension table of ?kṣapiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekṣapiṣyamāṇaḥ kṣapiṣyamāṇau kṣapiṣyamāṇāḥ
Vocativekṣapiṣyamāṇa kṣapiṣyamāṇau kṣapiṣyamāṇāḥ
Accusativekṣapiṣyamāṇam kṣapiṣyamāṇau kṣapiṣyamāṇān
Instrumentalkṣapiṣyamāṇena kṣapiṣyamāṇābhyām kṣapiṣyamāṇaiḥ kṣapiṣyamāṇebhiḥ
Dativekṣapiṣyamāṇāya kṣapiṣyamāṇābhyām kṣapiṣyamāṇebhyaḥ
Ablativekṣapiṣyamāṇāt kṣapiṣyamāṇābhyām kṣapiṣyamāṇebhyaḥ
Genitivekṣapiṣyamāṇasya kṣapiṣyamāṇayoḥ kṣapiṣyamāṇānām
Locativekṣapiṣyamāṇe kṣapiṣyamāṇayoḥ kṣapiṣyamāṇeṣu

Compound kṣapiṣyamāṇa -

Adverb -kṣapiṣyamāṇam -kṣapiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria