सुबन्तावली ?क्षपिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षपिष्यमाणः क्षपिष्यमाणौ क्षपिष्यमाणाः
सम्बोधनम्क्षपिष्यमाण क्षपिष्यमाणौ क्षपिष्यमाणाः
द्वितीयाक्षपिष्यमाणम् क्षपिष्यमाणौ क्षपिष्यमाणान्
तृतीयाक्षपिष्यमाणेन क्षपिष्यमाणाभ्याम् क्षपिष्यमाणैः क्षपिष्यमाणेभिः
चतुर्थीक्षपिष्यमाणाय क्षपिष्यमाणाभ्याम् क्षपिष्यमाणेभ्यः
पञ्चमीक्षपिष्यमाणात् क्षपिष्यमाणाभ्याम् क्षपिष्यमाणेभ्यः
षष्ठीक्षपिष्यमाणस्य क्षपिष्यमाणयोः क्षपिष्यमाणानाम्
सप्तमीक्षपिष्यमाणे क्षपिष्यमाणयोः क्षपिष्यमाणेषु

समास क्षपिष्यमाण

अव्यय ॰क्षपिष्यमाणम् ॰क्षपिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria