Declension table of ?kṣapayiṣyat

Deva

NeuterSingularDualPlural
Nominativekṣapayiṣyat kṣapayiṣyantī kṣapayiṣyatī kṣapayiṣyanti
Vocativekṣapayiṣyat kṣapayiṣyantī kṣapayiṣyatī kṣapayiṣyanti
Accusativekṣapayiṣyat kṣapayiṣyantī kṣapayiṣyatī kṣapayiṣyanti
Instrumentalkṣapayiṣyatā kṣapayiṣyadbhyām kṣapayiṣyadbhiḥ
Dativekṣapayiṣyate kṣapayiṣyadbhyām kṣapayiṣyadbhyaḥ
Ablativekṣapayiṣyataḥ kṣapayiṣyadbhyām kṣapayiṣyadbhyaḥ
Genitivekṣapayiṣyataḥ kṣapayiṣyatoḥ kṣapayiṣyatām
Locativekṣapayiṣyati kṣapayiṣyatoḥ kṣapayiṣyatsu

Adverb -kṣapayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria