सुबन्तावली ?क्षपयिष्यत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाक्षपयिष्यत् क्षपयिष्यन्ती क्षपयिष्यती क्षपयिष्यन्ति
सम्बोधनम्क्षपयिष्यत् क्षपयिष्यन्ती क्षपयिष्यती क्षपयिष्यन्ति
द्वितीयाक्षपयिष्यत् क्षपयिष्यन्ती क्षपयिष्यती क्षपयिष्यन्ति
तृतीयाक्षपयिष्यता क्षपयिष्यद्भ्याम् क्षपयिष्यद्भिः
चतुर्थीक्षपयिष्यते क्षपयिष्यद्भ्याम् क्षपयिष्यद्भ्यः
पञ्चमीक्षपयिष्यतः क्षपयिष्यद्भ्याम् क्षपयिष्यद्भ्यः
षष्ठीक्षपयिष्यतः क्षपयिष्यतोः क्षपयिष्यताम्
सप्तमीक्षपयिष्यति क्षपयिष्यतोः क्षपयिष्यत्सु

अव्यय ॰क्षपयिष्यतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria