Declension table of ?kṣapayat

Deva

MasculineSingularDualPlural
Nominativekṣapayan kṣapayantau kṣapayantaḥ
Vocativekṣapayan kṣapayantau kṣapayantaḥ
Accusativekṣapayantam kṣapayantau kṣapayataḥ
Instrumentalkṣapayatā kṣapayadbhyām kṣapayadbhiḥ
Dativekṣapayate kṣapayadbhyām kṣapayadbhyaḥ
Ablativekṣapayataḥ kṣapayadbhyām kṣapayadbhyaḥ
Genitivekṣapayataḥ kṣapayatoḥ kṣapayatām
Locativekṣapayati kṣapayatoḥ kṣapayatsu

Compound kṣapayat -

Adverb -kṣapayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria