सुबन्तावली ?क्षपयत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षपयन् क्षपयन्तौ क्षपयन्तः
सम्बोधनम्क्षपयन् क्षपयन्तौ क्षपयन्तः
द्वितीयाक्षपयन्तम् क्षपयन्तौ क्षपयतः
तृतीयाक्षपयता क्षपयद्भ्याम् क्षपयद्भिः
चतुर्थीक्षपयते क्षपयद्भ्याम् क्षपयद्भ्यः
पञ्चमीक्षपयतः क्षपयद्भ्याम् क्षपयद्भ्यः
षष्ठीक्षपयतः क्षपयतोः क्षपयताम्
सप्तमीक्षपयति क्षपयतोः क्षपयत्सु

समास क्षपयत्

अव्यय ॰क्षपयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria