Declension table of kṣantavya

Deva

NeuterSingularDualPlural
Nominativekṣantavyam kṣantavye kṣantavyāni
Vocativekṣantavya kṣantavye kṣantavyāni
Accusativekṣantavyam kṣantavye kṣantavyāni
Instrumentalkṣantavyena kṣantavyābhyām kṣantavyaiḥ
Dativekṣantavyāya kṣantavyābhyām kṣantavyebhyaḥ
Ablativekṣantavyāt kṣantavyābhyām kṣantavyebhyaḥ
Genitivekṣantavyasya kṣantavyayoḥ kṣantavyānām
Locativekṣantavye kṣantavyayoḥ kṣantavyeṣu

Compound kṣantavya -

Adverb -kṣantavyam -kṣantavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria