Declension table of ?kṣamayat

Deva

MasculineSingularDualPlural
Nominativekṣamayan kṣamayantau kṣamayantaḥ
Vocativekṣamayan kṣamayantau kṣamayantaḥ
Accusativekṣamayantam kṣamayantau kṣamayataḥ
Instrumentalkṣamayatā kṣamayadbhyām kṣamayadbhiḥ
Dativekṣamayate kṣamayadbhyām kṣamayadbhyaḥ
Ablativekṣamayataḥ kṣamayadbhyām kṣamayadbhyaḥ
Genitivekṣamayataḥ kṣamayatoḥ kṣamayatām
Locativekṣamayati kṣamayatoḥ kṣamayatsu

Compound kṣamayat -

Adverb -kṣamayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria