सुबन्तावली ?क्षमयत्

Roma

पुमान्एकद्विबहु
प्रथमाक्षमयन् क्षमयन्तौ क्षमयन्तः
सम्बोधनम्क्षमयन् क्षमयन्तौ क्षमयन्तः
द्वितीयाक्षमयन्तम् क्षमयन्तौ क्षमयतः
तृतीयाक्षमयता क्षमयद्भ्याम् क्षमयद्भिः
चतुर्थीक्षमयते क्षमयद्भ्याम् क्षमयद्भ्यः
पञ्चमीक्षमयतः क्षमयद्भ्याम् क्षमयद्भ्यः
षष्ठीक्षमयतः क्षमयतोः क्षमयताम्
सप्तमीक्षमयति क्षमयतोः क्षमयत्सु

समास क्षमयत्

अव्यय ॰क्षमयन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria