Declension table of kṣamavat

Deva

MasculineSingularDualPlural
Nominativekṣamavān kṣamavantau kṣamavantaḥ
Vocativekṣamavan kṣamavantau kṣamavantaḥ
Accusativekṣamavantam kṣamavantau kṣamavataḥ
Instrumentalkṣamavatā kṣamavadbhyām kṣamavadbhiḥ
Dativekṣamavate kṣamavadbhyām kṣamavadbhyaḥ
Ablativekṣamavataḥ kṣamavadbhyām kṣamavadbhyaḥ
Genitivekṣamavataḥ kṣamavatoḥ kṣamavatām
Locativekṣamavati kṣamavatoḥ kṣamavatsu

Compound kṣamavat -

Adverb -kṣamavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria