Declension table of kṣamatva

Deva

NeuterSingularDualPlural
Nominativekṣamatvam kṣamatve kṣamatvāni
Vocativekṣamatva kṣamatve kṣamatvāni
Accusativekṣamatvam kṣamatve kṣamatvāni
Instrumentalkṣamatvena kṣamatvābhyām kṣamatvaiḥ
Dativekṣamatvāya kṣamatvābhyām kṣamatvebhyaḥ
Ablativekṣamatvāt kṣamatvābhyām kṣamatvebhyaḥ
Genitivekṣamatvasya kṣamatvayoḥ kṣamatvānām
Locativekṣamatve kṣamatvayoḥ kṣamatveṣu

Compound kṣamatva -

Adverb -kṣamatvam -kṣamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria