Declension table of ?kṣalayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣalayiṣyantī kṣalayiṣyantyau kṣalayiṣyantyaḥ
Vocativekṣalayiṣyanti kṣalayiṣyantyau kṣalayiṣyantyaḥ
Accusativekṣalayiṣyantīm kṣalayiṣyantyau kṣalayiṣyantīḥ
Instrumentalkṣalayiṣyantyā kṣalayiṣyantībhyām kṣalayiṣyantībhiḥ
Dativekṣalayiṣyantyai kṣalayiṣyantībhyām kṣalayiṣyantībhyaḥ
Ablativekṣalayiṣyantyāḥ kṣalayiṣyantībhyām kṣalayiṣyantībhyaḥ
Genitivekṣalayiṣyantyāḥ kṣalayiṣyantyoḥ kṣalayiṣyantīnām
Locativekṣalayiṣyantyām kṣalayiṣyantyoḥ kṣalayiṣyantīṣu

Compound kṣalayiṣyanti - kṣalayiṣyantī -

Adverb -kṣalayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria