सुबन्तावली ?क्षलयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षलयिष्यन्ती क्षलयिष्यन्त्यौ क्षलयिष्यन्त्यः
सम्बोधनम्क्षलयिष्यन्ति क्षलयिष्यन्त्यौ क्षलयिष्यन्त्यः
द्वितीयाक्षलयिष्यन्तीम् क्षलयिष्यन्त्यौ क्षलयिष्यन्तीः
तृतीयाक्षलयिष्यन्त्या क्षलयिष्यन्तीभ्याम् क्षलयिष्यन्तीभिः
चतुर्थीक्षलयिष्यन्त्यै क्षलयिष्यन्तीभ्याम् क्षलयिष्यन्तीभ्यः
पञ्चमीक्षलयिष्यन्त्याः क्षलयिष्यन्तीभ्याम् क्षलयिष्यन्तीभ्यः
षष्ठीक्षलयिष्यन्त्याः क्षलयिष्यन्त्योः क्षलयिष्यन्तीनाम्
सप्तमीक्षलयिष्यन्त्याम् क्षलयिष्यन्त्योः क्षलयिष्यन्तीषु

समास क्षलयिष्यन्ति क्षलयिष्यन्ती

अव्यय ॰क्षलयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria