Declension table of kṣaipra

Deva

NeuterSingularDualPlural
Nominativekṣaipram kṣaipre kṣaiprāṇi
Vocativekṣaipra kṣaipre kṣaiprāṇi
Accusativekṣaipram kṣaipre kṣaiprāṇi
Instrumentalkṣaipreṇa kṣaiprābhyām kṣaipraiḥ
Dativekṣaiprāya kṣaiprābhyām kṣaiprebhyaḥ
Ablativekṣaiprāt kṣaiprābhyām kṣaiprebhyaḥ
Genitivekṣaiprasya kṣaiprayoḥ kṣaiprāṇām
Locativekṣaipre kṣaiprayoḥ kṣaipreṣu

Compound kṣaipra -

Adverb -kṣaipram -kṣaiprāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria