सुबन्तावली ?क्षापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाक्षापयिष्यमाणः क्षापयिष्यमाणौ क्षापयिष्यमाणाः
सम्बोधनम्क्षापयिष्यमाण क्षापयिष्यमाणौ क्षापयिष्यमाणाः
द्वितीयाक्षापयिष्यमाणम् क्षापयिष्यमाणौ क्षापयिष्यमाणान्
तृतीयाक्षापयिष्यमाणेन क्षापयिष्यमाणाभ्याम् क्षापयिष्यमाणैः क्षापयिष्यमाणेभिः
चतुर्थीक्षापयिष्यमाणाय क्षापयिष्यमाणाभ्याम् क्षापयिष्यमाणेभ्यः
पञ्चमीक्षापयिष्यमाणात् क्षापयिष्यमाणाभ्याम् क्षापयिष्यमाणेभ्यः
षष्ठीक्षापयिष्यमाणस्य क्षापयिष्यमाणयोः क्षापयिष्यमाणानाम्
सप्तमीक्षापयिष्यमाणे क्षापयिष्यमाणयोः क्षापयिष्यमाणेषु

समास क्षापयिष्यमाण

अव्यय ॰क्षापयिष्यमाणम् ॰क्षापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria