Declension table of kṣānti

Deva

FeminineSingularDualPlural
Nominativekṣāntiḥ kṣāntī kṣāntayaḥ
Vocativekṣānte kṣāntī kṣāntayaḥ
Accusativekṣāntim kṣāntī kṣāntīḥ
Instrumentalkṣāntyā kṣāntibhyām kṣāntibhiḥ
Dativekṣāntyai kṣāntaye kṣāntibhyām kṣāntibhyaḥ
Ablativekṣāntyāḥ kṣānteḥ kṣāntibhyām kṣāntibhyaḥ
Genitivekṣāntyāḥ kṣānteḥ kṣāntyoḥ kṣāntīnām
Locativekṣāntyām kṣāntau kṣāntyoḥ kṣāntiṣu

Compound kṣānti -

Adverb -kṣānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria