Declension table of ?kṣālayitavya

Deva

MasculineSingularDualPlural
Nominativekṣālayitavyaḥ kṣālayitavyau kṣālayitavyāḥ
Vocativekṣālayitavya kṣālayitavyau kṣālayitavyāḥ
Accusativekṣālayitavyam kṣālayitavyau kṣālayitavyān
Instrumentalkṣālayitavyena kṣālayitavyābhyām kṣālayitavyaiḥ kṣālayitavyebhiḥ
Dativekṣālayitavyāya kṣālayitavyābhyām kṣālayitavyebhyaḥ
Ablativekṣālayitavyāt kṣālayitavyābhyām kṣālayitavyebhyaḥ
Genitivekṣālayitavyasya kṣālayitavyayoḥ kṣālayitavyānām
Locativekṣālayitavye kṣālayitavyayoḥ kṣālayitavyeṣu

Compound kṣālayitavya -

Adverb -kṣālayitavyam -kṣālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria