सुबन्तावली ?क्षालयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाक्षालयितव्यः क्षालयितव्यौ क्षालयितव्याः
सम्बोधनम्क्षालयितव्य क्षालयितव्यौ क्षालयितव्याः
द्वितीयाक्षालयितव्यम् क्षालयितव्यौ क्षालयितव्यान्
तृतीयाक्षालयितव्येन क्षालयितव्याभ्याम् क्षालयितव्यैः क्षालयितव्येभिः
चतुर्थीक्षालयितव्याय क्षालयितव्याभ्याम् क्षालयितव्येभ्यः
पञ्चमीक्षालयितव्यात् क्षालयितव्याभ्याम् क्षालयितव्येभ्यः
षष्ठीक्षालयितव्यस्य क्षालयितव्ययोः क्षालयितव्यानाम्
सप्तमीक्षालयितव्ये क्षालयितव्ययोः क्षालयितव्येषु

समास क्षालयितव्य

अव्यय ॰क्षालयितव्यम् ॰क्षालयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria