Declension table of ?kṣālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekṣālayiṣyantī kṣālayiṣyantyau kṣālayiṣyantyaḥ
Vocativekṣālayiṣyanti kṣālayiṣyantyau kṣālayiṣyantyaḥ
Accusativekṣālayiṣyantīm kṣālayiṣyantyau kṣālayiṣyantīḥ
Instrumentalkṣālayiṣyantyā kṣālayiṣyantībhyām kṣālayiṣyantībhiḥ
Dativekṣālayiṣyantyai kṣālayiṣyantībhyām kṣālayiṣyantībhyaḥ
Ablativekṣālayiṣyantyāḥ kṣālayiṣyantībhyām kṣālayiṣyantībhyaḥ
Genitivekṣālayiṣyantyāḥ kṣālayiṣyantyoḥ kṣālayiṣyantīnām
Locativekṣālayiṣyantyām kṣālayiṣyantyoḥ kṣālayiṣyantīṣu

Compound kṣālayiṣyanti - kṣālayiṣyantī -

Adverb -kṣālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria