सुबन्तावली ?क्षालयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाक्षालयिष्यन्ती क्षालयिष्यन्त्यौ क्षालयिष्यन्त्यः
सम्बोधनम्क्षालयिष्यन्ति क्षालयिष्यन्त्यौ क्षालयिष्यन्त्यः
द्वितीयाक्षालयिष्यन्तीम् क्षालयिष्यन्त्यौ क्षालयिष्यन्तीः
तृतीयाक्षालयिष्यन्त्या क्षालयिष्यन्तीभ्याम् क्षालयिष्यन्तीभिः
चतुर्थीक्षालयिष्यन्त्यै क्षालयिष्यन्तीभ्याम् क्षालयिष्यन्तीभ्यः
पञ्चमीक्षालयिष्यन्त्याः क्षालयिष्यन्तीभ्याम् क्षालयिष्यन्तीभ्यः
षष्ठीक्षालयिष्यन्त्याः क्षालयिष्यन्त्योः क्षालयिष्यन्तीनाम्
सप्तमीक्षालयिष्यन्त्याम् क्षालयिष्यन्त्योः क्षालयिष्यन्तीषु

समास क्षालयिष्यन्ति क्षालयिष्यन्ती

अव्यय ॰क्षालयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria