Declension table of kṣaṇikavāda

Deva

MasculineSingularDualPlural
Nominativekṣaṇikavādaḥ kṣaṇikavādau kṣaṇikavādāḥ
Vocativekṣaṇikavāda kṣaṇikavādau kṣaṇikavādāḥ
Accusativekṣaṇikavādam kṣaṇikavādau kṣaṇikavādān
Instrumentalkṣaṇikavādena kṣaṇikavādābhyām kṣaṇikavādaiḥ kṣaṇikavādebhiḥ
Dativekṣaṇikavādāya kṣaṇikavādābhyām kṣaṇikavādebhyaḥ
Ablativekṣaṇikavādāt kṣaṇikavādābhyām kṣaṇikavādebhyaḥ
Genitivekṣaṇikavādasya kṣaṇikavādayoḥ kṣaṇikavādānām
Locativekṣaṇikavāde kṣaṇikavādayoḥ kṣaṇikavādeṣu

Compound kṣaṇikavāda -

Adverb -kṣaṇikavādam -kṣaṇikavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria