Declension table of kṣaṇikā

Deva

FeminineSingularDualPlural
Nominativekṣaṇikā kṣaṇike kṣaṇikāḥ
Vocativekṣaṇike kṣaṇike kṣaṇikāḥ
Accusativekṣaṇikām kṣaṇike kṣaṇikāḥ
Instrumentalkṣaṇikayā kṣaṇikābhyām kṣaṇikābhiḥ
Dativekṣaṇikāyai kṣaṇikābhyām kṣaṇikābhyaḥ
Ablativekṣaṇikāyāḥ kṣaṇikābhyām kṣaṇikābhyaḥ
Genitivekṣaṇikāyāḥ kṣaṇikayoḥ kṣaṇikānām
Locativekṣaṇikāyām kṣaṇikayoḥ kṣaṇikāsu

Adverb -kṣaṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria