Declension table of kṣaṇika

Deva

MasculineSingularDualPlural
Nominativekṣaṇikaḥ kṣaṇikau kṣaṇikāḥ
Vocativekṣaṇika kṣaṇikau kṣaṇikāḥ
Accusativekṣaṇikam kṣaṇikau kṣaṇikān
Instrumentalkṣaṇikena kṣaṇikābhyām kṣaṇikaiḥ kṣaṇikebhiḥ
Dativekṣaṇikāya kṣaṇikābhyām kṣaṇikebhyaḥ
Ablativekṣaṇikāt kṣaṇikābhyām kṣaṇikebhyaḥ
Genitivekṣaṇikasya kṣaṇikayoḥ kṣaṇikānām
Locativekṣaṇike kṣaṇikayoḥ kṣaṇikeṣu

Compound kṣaṇika -

Adverb -kṣaṇikam -kṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria