Declension table of kṣaṇaviyoga

Deva

MasculineSingularDualPlural
Nominativekṣaṇaviyogaḥ kṣaṇaviyogau kṣaṇaviyogāḥ
Vocativekṣaṇaviyoga kṣaṇaviyogau kṣaṇaviyogāḥ
Accusativekṣaṇaviyogam kṣaṇaviyogau kṣaṇaviyogān
Instrumentalkṣaṇaviyogena kṣaṇaviyogābhyām kṣaṇaviyogaiḥ kṣaṇaviyogebhiḥ
Dativekṣaṇaviyogāya kṣaṇaviyogābhyām kṣaṇaviyogebhyaḥ
Ablativekṣaṇaviyogāt kṣaṇaviyogābhyām kṣaṇaviyogebhyaḥ
Genitivekṣaṇaviyogasya kṣaṇaviyogayoḥ kṣaṇaviyogānām
Locativekṣaṇaviyoge kṣaṇaviyogayoḥ kṣaṇaviyogeṣu

Compound kṣaṇaviyoga -

Adverb -kṣaṇaviyogam -kṣaṇaviyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria