Declension table of kṣaṇabhaṅgavādin

Deva

NeuterSingularDualPlural
Nominativekṣaṇabhaṅgavādi kṣaṇabhaṅgavādinī kṣaṇabhaṅgavādīni
Vocativekṣaṇabhaṅgavādin kṣaṇabhaṅgavādi kṣaṇabhaṅgavādinī kṣaṇabhaṅgavādīni
Accusativekṣaṇabhaṅgavādi kṣaṇabhaṅgavādinī kṣaṇabhaṅgavādīni
Instrumentalkṣaṇabhaṅgavādinā kṣaṇabhaṅgavādibhyām kṣaṇabhaṅgavādibhiḥ
Dativekṣaṇabhaṅgavādine kṣaṇabhaṅgavādibhyām kṣaṇabhaṅgavādibhyaḥ
Ablativekṣaṇabhaṅgavādinaḥ kṣaṇabhaṅgavādibhyām kṣaṇabhaṅgavādibhyaḥ
Genitivekṣaṇabhaṅgavādinaḥ kṣaṇabhaṅgavādinoḥ kṣaṇabhaṅgavādinām
Locativekṣaṇabhaṅgavādini kṣaṇabhaṅgavādinoḥ kṣaṇabhaṅgavādiṣu

Compound kṣaṇabhaṅgavādi -

Adverb -kṣaṇabhaṅgavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria