Declension table of kṣaṇabhaṅgavāda

Deva

MasculineSingularDualPlural
Nominativekṣaṇabhaṅgavādaḥ kṣaṇabhaṅgavādau kṣaṇabhaṅgavādāḥ
Vocativekṣaṇabhaṅgavāda kṣaṇabhaṅgavādau kṣaṇabhaṅgavādāḥ
Accusativekṣaṇabhaṅgavādam kṣaṇabhaṅgavādau kṣaṇabhaṅgavādān
Instrumentalkṣaṇabhaṅgavādena kṣaṇabhaṅgavādābhyām kṣaṇabhaṅgavādaiḥ kṣaṇabhaṅgavādebhiḥ
Dativekṣaṇabhaṅgavādāya kṣaṇabhaṅgavādābhyām kṣaṇabhaṅgavādebhyaḥ
Ablativekṣaṇabhaṅgavādāt kṣaṇabhaṅgavādābhyām kṣaṇabhaṅgavādebhyaḥ
Genitivekṣaṇabhaṅgavādasya kṣaṇabhaṅgavādayoḥ kṣaṇabhaṅgavādānām
Locativekṣaṇabhaṅgavāde kṣaṇabhaṅgavādayoḥ kṣaṇabhaṅgavādeṣu

Compound kṣaṇabhaṅgavāda -

Adverb -kṣaṇabhaṅgavādam -kṣaṇabhaṅgavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria