Declension table of kṣaṇabhaṅgasiddhi

Deva

FeminineSingularDualPlural
Nominativekṣaṇabhaṅgasiddhiḥ kṣaṇabhaṅgasiddhī kṣaṇabhaṅgasiddhayaḥ
Vocativekṣaṇabhaṅgasiddhe kṣaṇabhaṅgasiddhī kṣaṇabhaṅgasiddhayaḥ
Accusativekṣaṇabhaṅgasiddhim kṣaṇabhaṅgasiddhī kṣaṇabhaṅgasiddhīḥ
Instrumentalkṣaṇabhaṅgasiddhyā kṣaṇabhaṅgasiddhibhyām kṣaṇabhaṅgasiddhibhiḥ
Dativekṣaṇabhaṅgasiddhyai kṣaṇabhaṅgasiddhaye kṣaṇabhaṅgasiddhibhyām kṣaṇabhaṅgasiddhibhyaḥ
Ablativekṣaṇabhaṅgasiddhyāḥ kṣaṇabhaṅgasiddheḥ kṣaṇabhaṅgasiddhibhyām kṣaṇabhaṅgasiddhibhyaḥ
Genitivekṣaṇabhaṅgasiddhyāḥ kṣaṇabhaṅgasiddheḥ kṣaṇabhaṅgasiddhyoḥ kṣaṇabhaṅgasiddhīnām
Locativekṣaṇabhaṅgasiddhyām kṣaṇabhaṅgasiddhau kṣaṇabhaṅgasiddhyoḥ kṣaṇabhaṅgasiddhiṣu

Compound kṣaṇabhaṅgasiddhi -

Adverb -kṣaṇabhaṅgasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria