Declension table of kṣṇuta

Deva

MasculineSingularDualPlural
Nominativekṣṇutaḥ kṣṇutau kṣṇutāḥ
Vocativekṣṇuta kṣṇutau kṣṇutāḥ
Accusativekṣṇutam kṣṇutau kṣṇutān
Instrumentalkṣṇutena kṣṇutābhyām kṣṇutaiḥ kṣṇutebhiḥ
Dativekṣṇutāya kṣṇutābhyām kṣṇutebhyaḥ
Ablativekṣṇutāt kṣṇutābhyām kṣṇutebhyaḥ
Genitivekṣṇutasya kṣṇutayoḥ kṣṇutānām
Locativekṣṇute kṣṇutayoḥ kṣṇuteṣu

Compound kṣṇuta -

Adverb -kṣṇutam -kṣṇutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria