Declension table of kṛtyakalpataru

Deva

MasculineSingularDualPlural
Nominativekṛtyakalpataruḥ kṛtyakalpatarū kṛtyakalpataravaḥ
Vocativekṛtyakalpataro kṛtyakalpatarū kṛtyakalpataravaḥ
Accusativekṛtyakalpatarum kṛtyakalpatarū kṛtyakalpatarūn
Instrumentalkṛtyakalpataruṇā kṛtyakalpatarubhyām kṛtyakalpatarubhiḥ
Dativekṛtyakalpatarave kṛtyakalpatarubhyām kṛtyakalpatarubhyaḥ
Ablativekṛtyakalpataroḥ kṛtyakalpatarubhyām kṛtyakalpatarubhyaḥ
Genitivekṛtyakalpataroḥ kṛtyakalpatarvoḥ kṛtyakalpatarūṇām
Locativekṛtyakalpatarau kṛtyakalpatarvoḥ kṛtyakalpataruṣu

Compound kṛtyakalpataru -

Adverb -kṛtyakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria