सुबन्तावली कृत्यकल्पतरु

Roma

पुमान्एकद्विबहु
प्रथमाकृत्यकल्पतरुः कृत्यकल्पतरू कृत्यकल्पतरवः
सम्बोधनम्कृत्यकल्पतरो कृत्यकल्पतरू कृत्यकल्पतरवः
द्वितीयाकृत्यकल्पतरुम् कृत्यकल्पतरू कृत्यकल्पतरून्
तृतीयाकृत्यकल्पतरुणा कृत्यकल्पतरुभ्याम् कृत्यकल्पतरुभिः
चतुर्थीकृत्यकल्पतरवे कृत्यकल्पतरुभ्याम् कृत्यकल्पतरुभ्यः
पञ्चमीकृत्यकल्पतरोः कृत्यकल्पतरुभ्याम् कृत्यकल्पतरुभ्यः
षष्ठीकृत्यकल्पतरोः कृत्यकल्पतर्वोः कृत्यकल्पतरूणाम्
सप्तमीकृत्यकल्पतरौ कृत्यकल्पतर्वोः कृत्यकल्पतरुषु

समास कृत्यकल्पतरु

अव्यय ॰कृत्यकल्पतरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria