सुबन्तावली ?कृपणायितव्य

Roma

पुमान्एकद्विबहु
प्रथमाकृपणायितव्यः कृपणायितव्यौ कृपणायितव्याः
सम्बोधनम्कृपणायितव्य कृपणायितव्यौ कृपणायितव्याः
द्वितीयाकृपणायितव्यम् कृपणायितव्यौ कृपणायितव्यान्
तृतीयाकृपणायितव्येन कृपणायितव्याभ्याम् कृपणायितव्यैः कृपणायितव्येभिः
चतुर्थीकृपणायितव्याय कृपणायितव्याभ्याम् कृपणायितव्येभ्यः
पञ्चमीकृपणायितव्यात् कृपणायितव्याभ्याम् कृपणायितव्येभ्यः
षष्ठीकृपणायितव्यस्य कृपणायितव्ययोः कृपणायितव्यानाम्
सप्तमीकृपणायितव्ये कृपणायितव्ययोः कृपणायितव्येषु

समास कृपणायितव्य

अव्यय ॰कृपणायितव्यम् ॰कृपणायितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria