सुबन्तावली ?कृपणायिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकृपणायिष्यमाणः कृपणायिष्यमाणौ कृपणायिष्यमाणाः
सम्बोधनम्कृपणायिष्यमाण कृपणायिष्यमाणौ कृपणायिष्यमाणाः
द्वितीयाकृपणायिष्यमाणम् कृपणायिष्यमाणौ कृपणायिष्यमाणान्
तृतीयाकृपणायिष्यमाणेन कृपणायिष्यमाणाभ्याम् कृपणायिष्यमाणैः कृपणायिष्यमाणेभिः
चतुर्थीकृपणायिष्यमाणाय कृपणायिष्यमाणाभ्याम् कृपणायिष्यमाणेभ्यः
पञ्चमीकृपणायिष्यमाणात् कृपणायिष्यमाणाभ्याम् कृपणायिष्यमाणेभ्यः
षष्ठीकृपणायिष्यमाणस्य कृपणायिष्यमाणयोः कृपणायिष्यमाणानाम्
सप्तमीकृपणायिष्यमाणे कृपणायिष्यमाणयोः कृपणायिष्यमाणेषु

समास कृपणायिष्यमाण

अव्यय ॰कृपणायिष्यमाणम् ॰कृपणायिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria