Declension table of ?kṛcchrāyitavyā

Deva

FeminineSingularDualPlural
Nominativekṛcchrāyitavyā kṛcchrāyitavye kṛcchrāyitavyāḥ
Vocativekṛcchrāyitavye kṛcchrāyitavye kṛcchrāyitavyāḥ
Accusativekṛcchrāyitavyām kṛcchrāyitavye kṛcchrāyitavyāḥ
Instrumentalkṛcchrāyitavyayā kṛcchrāyitavyābhyām kṛcchrāyitavyābhiḥ
Dativekṛcchrāyitavyāyai kṛcchrāyitavyābhyām kṛcchrāyitavyābhyaḥ
Ablativekṛcchrāyitavyāyāḥ kṛcchrāyitavyābhyām kṛcchrāyitavyābhyaḥ
Genitivekṛcchrāyitavyāyāḥ kṛcchrāyitavyayoḥ kṛcchrāyitavyānām
Locativekṛcchrāyitavyāyām kṛcchrāyitavyayoḥ kṛcchrāyitavyāsu

Adverb -kṛcchrāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria