सुबन्तावली ?कृच्छ्रायितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाकृच्छ्रायितव्या कृच्छ्रायितव्ये कृच्छ्रायितव्याः
सम्बोधनम्कृच्छ्रायितव्ये कृच्छ्रायितव्ये कृच्छ्रायितव्याः
द्वितीयाकृच्छ्रायितव्याम् कृच्छ्रायितव्ये कृच्छ्रायितव्याः
तृतीयाकृच्छ्रायितव्यया कृच्छ्रायितव्याभ्याम् कृच्छ्रायितव्याभिः
चतुर्थीकृच्छ्रायितव्यायै कृच्छ्रायितव्याभ्याम् कृच्छ्रायितव्याभ्यः
पञ्चमीकृच्छ्रायितव्यायाः कृच्छ्रायितव्याभ्याम् कृच्छ्रायितव्याभ्यः
षष्ठीकृच्छ्रायितव्यायाः कृच्छ्रायितव्ययोः कृच्छ्रायितव्यानाम्
सप्तमीकृच्छ्रायितव्यायाम् कृच्छ्रायितव्ययोः कृच्छ्रायितव्यासु

अव्यय ॰कृच्छ्रायितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria