Declension table of kṛcchrādavāpta

Deva

MasculineSingularDualPlural
Nominativekṛcchrādavāptaḥ kṛcchrādavāptau kṛcchrādavāptāḥ
Vocativekṛcchrādavāpta kṛcchrādavāptau kṛcchrādavāptāḥ
Accusativekṛcchrādavāptam kṛcchrādavāptau kṛcchrādavāptān
Instrumentalkṛcchrādavāptena kṛcchrādavāptābhyām kṛcchrādavāptaiḥ kṛcchrādavāptebhiḥ
Dativekṛcchrādavāptāya kṛcchrādavāptābhyām kṛcchrādavāptebhyaḥ
Ablativekṛcchrādavāptāt kṛcchrādavāptābhyām kṛcchrādavāptebhyaḥ
Genitivekṛcchrādavāptasya kṛcchrādavāptayoḥ kṛcchrādavāptānām
Locativekṛcchrādavāpte kṛcchrādavāptayoḥ kṛcchrādavāpteṣu

Compound kṛcchrādavāpta -

Adverb -kṛcchrādavāptam -kṛcchrādavāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria