सुबन्तावली कृच्छ्रादवाप्त

Roma

पुमान्एकद्विबहु
प्रथमाकृच्छ्रादवाप्तः कृच्छ्रादवाप्तौ कृच्छ्रादवाप्ताः
सम्बोधनम्कृच्छ्रादवाप्त कृच्छ्रादवाप्तौ कृच्छ्रादवाप्ताः
द्वितीयाकृच्छ्रादवाप्तम् कृच्छ्रादवाप्तौ कृच्छ्रादवाप्तान्
तृतीयाकृच्छ्रादवाप्तेन कृच्छ्रादवाप्ताभ्याम् कृच्छ्रादवाप्तैः कृच्छ्रादवाप्तेभिः
चतुर्थीकृच्छ्रादवाप्ताय कृच्छ्रादवाप्ताभ्याम् कृच्छ्रादवाप्तेभ्यः
पञ्चमीकृच्छ्रादवाप्तात् कृच्छ्रादवाप्ताभ्याम् कृच्छ्रादवाप्तेभ्यः
षष्ठीकृच्छ्रादवाप्तस्य कृच्छ्रादवाप्तयोः कृच्छ्रादवाप्तानाम्
सप्तमीकृच्छ्रादवाप्ते कृच्छ्रादवाप्तयोः कृच्छ्रादवाप्तेषु

समास कृच्छ्रादवाप्त

अव्यय ॰कृच्छ्रादवाप्तम् ॰कृच्छ्रादवाप्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria