सुबन्तावली कृष्णवर्त्मन्

Roma

पुमान्एकद्विबहु
प्रथमाकृष्णवर्त्मा कृष्णवर्त्मानौ कृष्णवर्त्मानः
सम्बोधनम्कृष्णवर्त्मन् कृष्णवर्त्मानौ कृष्णवर्त्मानः
द्वितीयाकृष्णवर्त्मानम् कृष्णवर्त्मानौ कृष्णवर्त्मनः
तृतीयाकृष्णवर्त्मना कृष्णवर्त्मभ्याम् कृष्णवर्त्मभिः
चतुर्थीकृष्णवर्त्मने कृष्णवर्त्मभ्याम् कृष्णवर्त्मभ्यः
पञ्चमीकृष्णवर्त्मनः कृष्णवर्त्मभ्याम् कृष्णवर्त्मभ्यः
षष्ठीकृष्णवर्त्मनः कृष्णवर्त्मनोः कृष्णवर्त्मनाम्
सप्तमीकृष्णवर्त्मनि कृष्णवर्त्मनोः कृष्णवर्त्मसु

समास कृष्णवर्त्म

अव्यय ॰कृष्णवर्त्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria