Declension table of kṛṣṇavartman

Deva

MasculineSingularDualPlural
Nominativekṛṣṇavartmā kṛṣṇavartmānau kṛṣṇavartmānaḥ
Vocativekṛṣṇavartman kṛṣṇavartmānau kṛṣṇavartmānaḥ
Accusativekṛṣṇavartmānam kṛṣṇavartmānau kṛṣṇavartmanaḥ
Instrumentalkṛṣṇavartmanā kṛṣṇavartmabhyām kṛṣṇavartmabhiḥ
Dativekṛṣṇavartmane kṛṣṇavartmabhyām kṛṣṇavartmabhyaḥ
Ablativekṛṣṇavartmanaḥ kṛṣṇavartmabhyām kṛṣṇavartmabhyaḥ
Genitivekṛṣṇavartmanaḥ kṛṣṇavartmanoḥ kṛṣṇavartmanām
Locativekṛṣṇavartmani kṛṣṇavartmanoḥ kṛṣṇavartmasu

Compound kṛṣṇavartma -

Adverb -kṛṣṇavartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria