Declension table of ?kṛṣṇatamā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇatamā kṛṣṇatame kṛṣṇatamāḥ
Vocativekṛṣṇatame kṛṣṇatame kṛṣṇatamāḥ
Accusativekṛṣṇatamām kṛṣṇatame kṛṣṇatamāḥ
Instrumentalkṛṣṇatamayā kṛṣṇatamābhyām kṛṣṇatamābhiḥ
Dativekṛṣṇatamāyai kṛṣṇatamābhyām kṛṣṇatamābhyaḥ
Ablativekṛṣṇatamāyāḥ kṛṣṇatamābhyām kṛṣṇatamābhyaḥ
Genitivekṛṣṇatamāyāḥ kṛṣṇatamayoḥ kṛṣṇatamānām
Locativekṛṣṇatamāyām kṛṣṇatamayoḥ kṛṣṇatamāsu

Adverb -kṛṣṇatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria