सुबन्तावली ?कृष्णतमा

Roma

स्त्रीएकद्विबहु
प्रथमाकृष्णतमा कृष्णतमे कृष्णतमाः
सम्बोधनम्कृष्णतमे कृष्णतमे कृष्णतमाः
द्वितीयाकृष्णतमाम् कृष्णतमे कृष्णतमाः
तृतीयाकृष्णतमया कृष्णतमाभ्याम् कृष्णतमाभिः
चतुर्थीकृष्णतमायै कृष्णतमाभ्याम् कृष्णतमाभ्यः
पञ्चमीकृष्णतमायाः कृष्णतमाभ्याम् कृष्णतमाभ्यः
षष्ठीकृष्णतमायाः कृष्णतमयोः कृष्णतमानाम्
सप्तमीकृष्णतमायाम् कृष्णतमयोः कृष्णतमासु

अव्यय ॰कृष्णतमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria