Declension table of kṛṣṇasarpavat

Deva

NeuterSingularDualPlural
Nominativekṛṣṇasarpavat kṛṣṇasarpavantī kṛṣṇasarpavatī kṛṣṇasarpavanti
Vocativekṛṣṇasarpavat kṛṣṇasarpavantī kṛṣṇasarpavatī kṛṣṇasarpavanti
Accusativekṛṣṇasarpavat kṛṣṇasarpavantī kṛṣṇasarpavatī kṛṣṇasarpavanti
Instrumentalkṛṣṇasarpavatā kṛṣṇasarpavadbhyām kṛṣṇasarpavadbhiḥ
Dativekṛṣṇasarpavate kṛṣṇasarpavadbhyām kṛṣṇasarpavadbhyaḥ
Ablativekṛṣṇasarpavataḥ kṛṣṇasarpavadbhyām kṛṣṇasarpavadbhyaḥ
Genitivekṛṣṇasarpavataḥ kṛṣṇasarpavatoḥ kṛṣṇasarpavatām
Locativekṛṣṇasarpavati kṛṣṇasarpavatoḥ kṛṣṇasarpavatsu

Adverb -kṛṣṇasarpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria