सुबन्तावली कृष्णसर्पवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाकृष्णसर्पवत् कृष्णसर्पवन्ती कृष्णसर्पवती कृष्णसर्पवन्ति
सम्बोधनम्कृष्णसर्पवत् कृष्णसर्पवन्ती कृष्णसर्पवती कृष्णसर्पवन्ति
द्वितीयाकृष्णसर्पवत् कृष्णसर्पवन्ती कृष्णसर्पवती कृष्णसर्पवन्ति
तृतीयाकृष्णसर्पवता कृष्णसर्पवद्भ्याम् कृष्णसर्पवद्भिः
चतुर्थीकृष्णसर्पवते कृष्णसर्पवद्भ्याम् कृष्णसर्पवद्भ्यः
पञ्चमीकृष्णसर्पवतः कृष्णसर्पवद्भ्याम् कृष्णसर्पवद्भ्यः
षष्ठीकृष्णसर्पवतः कृष्णसर्पवतोः कृष्णसर्पवताम्
सप्तमीकृष्णसर्पवति कृष्णसर्पवतोः कृष्णसर्पवत्सु

अव्यय ॰कृष्णसर्पवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria